काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
काल्यते
काल्येते
काल्यन्ते
मध्यम
काल्यसे
काल्येथे
काल्यध्वे
उत्तम
काल्ये
काल्यावहे
काल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवाते / कालयांबभूवाते / कालयामासाते
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूविरे / कालयांबभूविरे / कालयामासिरे
मध्यम
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविषे / कालयांबभूविषे / कालयामासिषे
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवाथे / कालयांबभूवाथे / कालयामासाथे
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूविध्वे / कालयांबभूविध्वे / कालयाम्बभूविढ्वे / कालयांबभूविढ्वे / कालयामासिध्वे
उत्तम
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविवहे / कालयांबभूविवहे / कालयामासिवहे
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविमहे / कालयांबभूविमहे / कालयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कालिता / कालयिता
कालितारौ / कालयितारौ
कालितारः / कालयितारः
मध्यम
कालितासे / कालयितासे
कालितासाथे / कालयितासाथे
कालिताध्वे / कालयिताध्वे
उत्तम
कालिताहे / कालयिताहे
कालितास्वहे / कालयितास्वहे
कालितास्महे / कालयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कालिष्यते / कालयिष्यते
कालिष्येते / कालयिष्येते
कालिष्यन्ते / कालयिष्यन्ते
मध्यम
कालिष्यसे / कालयिष्यसे
कालिष्येथे / कालयिष्येथे
कालिष्यध्वे / कालयिष्यध्वे
उत्तम
कालिष्ये / कालयिष्ये
कालिष्यावहे / कालयिष्यावहे
कालिष्यामहे / कालयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
काल्यताम्
काल्येताम्
काल्यन्ताम्
मध्यम
काल्यस्व
काल्येथाम्
काल्यध्वम्
उत्तम
काल्यै
काल्यावहै
काल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाल्यत
अकाल्येताम्
अकाल्यन्त
मध्यम
अकाल्यथाः
अकाल्येथाम्
अकाल्यध्वम्
उत्तम
अकाल्ये
अकाल्यावहि
अकाल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काल्येत
काल्येयाताम्
काल्येरन्
मध्यम
काल्येथाः
काल्येयाथाम्
काल्येध्वम्
उत्तम
काल्येय
काल्येवहि
काल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कालिषीष्ट / कालयिषीष्ट
कालिषीयास्ताम् / कालयिषीयास्ताम्
कालिषीरन् / कालयिषीरन्
मध्यम
कालिषीष्ठाः / कालयिषीष्ठाः
कालिषीयास्थाम् / कालयिषीयास्थाम्
कालिषीढ्वम् / कालिषीध्वम् / कालयिषीढ्वम् / कालयिषीध्वम्
उत्तम
कालिषीय / कालयिषीय
कालिषीवहि / कालयिषीवहि
कालिषीमहि / कालयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकालि
अकालिषाताम् / अकालयिषाताम्
अकालिषत / अकालयिषत
मध्यम
अकालिष्ठाः / अकालयिष्ठाः
अकालिषाथाम् / अकालयिषाथाम्
अकालिढ्वम् / अकालिध्वम् / अकालयिढ्वम् / अकालयिध्वम्
उत्तम
अकालिषि / अकालयिषि
अकालिष्वहि / अकालयिष्वहि
अकालिष्महि / अकालयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकालिष्यत / अकालयिष्यत
अकालिष्येताम् / अकालयिष्येताम्
अकालिष्यन्त / अकालयिष्यन्त
मध्यम
अकालिष्यथाः / अकालयिष्यथाः
अकालिष्येथाम् / अकालयिष्येथाम्
अकालिष्यध्वम् / अकालयिष्यध्वम्
उत्तम
अकालिष्ये / अकालयिष्ये
अकालिष्यावहि / अकालयिष्यावहि
अकालिष्यामहि / अकालयिष्यामहि