कारण्डववती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारण्डववती
कारण्डववत्यौ
कारण्डववत्यः
सम्बोधन
कारण्डववति
कारण्डववत्यौ
कारण्डववत्यः
द्वितीया
कारण्डववतीम्
कारण्डववत्यौ
कारण्डववतीः
तृतीया
कारण्डववत्या
कारण्डववतीभ्याम्
कारण्डववतीभिः
चतुर्थी
कारण्डववत्यै
कारण्डववतीभ्याम्
कारण्डववतीभ्यः
पञ्चमी
कारण्डववत्याः
कारण्डववतीभ्याम्
कारण्डववतीभ्यः
षष्ठी
कारण्डववत्याः
कारण्डववत्योः
कारण्डववतीनाम्
सप्तमी
कारण्डववत्याम्
कारण्डववत्योः
कारण्डववतीषु
 
एक
द्वि
बहु
प्रथमा
कारण्डववती
कारण्डववत्यौ
कारण्डववत्यः
सम्बोधन
कारण्डववति
कारण्डववत्यौ
कारण्डववत्यः
द्वितीया
कारण्डववतीम्
कारण्डववत्यौ
कारण्डववतीः
तृतीया
कारण्डववत्या
कारण्डववतीभ्याम्
कारण्डववतीभिः
चतुर्थी
कारण्डववत्यै
कारण्डववतीभ्याम्
कारण्डववतीभ्यः
पञ्चमी
कारण्डववत्याः
कारण्डववतीभ्याम्
कारण्डववतीभ्यः
षष्ठी
कारण्डववत्याः
कारण्डववत्योः
कारण्डववतीनाम्
सप्तमी
कारण्डववत्याम्
कारण्डववत्योः
कारण्डववतीषु