काय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कायः
कायौ
कायाः
सम्बोधन
काय
कायौ
कायाः
द्वितीया
कायम्
कायौ
कायान्
तृतीया
कायेन
कायाभ्याम्
कायैः
चतुर्थी
कायाय
कायाभ्याम्
कायेभ्यः
पञ्चमी
कायात् / कायाद्
कायाभ्याम्
कायेभ्यः
षष्ठी
कायस्य
काययोः
कायानाम्
सप्तमी
काये
काययोः
कायेषु
 
एक
द्वि
बहु
प्रथमा
कायः
कायौ
कायाः
सम्बोधन
काय
कायौ
कायाः
द्वितीया
कायम्
कायौ
कायान्
तृतीया
कायेन
कायाभ्याम्
कायैः
चतुर्थी
कायाय
कायाभ्याम्
कायेभ्यः
पञ्चमी
कायात् / कायाद्
कायाभ्याम्
कायेभ्यः
षष्ठी
कायस्य
काययोः
कायानाम्
सप्तमी
काये
काययोः
कायेषु


अन्याः