कादलेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कादलेयम्
कादलेये
कादलेयानि
सम्बोधन
कादलेय
कादलेये
कादलेयानि
द्वितीया
कादलेयम्
कादलेये
कादलेयानि
तृतीया
कादलेयेन
कादलेयाभ्याम्
कादलेयैः
चतुर्थी
कादलेयाय
कादलेयाभ्याम्
कादलेयेभ्यः
पञ्चमी
कादलेयात् / कादलेयाद्
कादलेयाभ्याम्
कादलेयेभ्यः
षष्ठी
कादलेयस्य
कादलेययोः
कादलेयानाम्
सप्तमी
कादलेये
कादलेययोः
कादलेयेषु
 
एक
द्वि
बहु
प्रथमा
कादलेयम्
कादलेये
कादलेयानि
सम्बोधन
कादलेय
कादलेये
कादलेयानि
द्वितीया
कादलेयम्
कादलेये
कादलेयानि
तृतीया
कादलेयेन
कादलेयाभ्याम्
कादलेयैः
चतुर्थी
कादलेयाय
कादलेयाभ्याम्
कादलेयेभ्यः
पञ्चमी
कादलेयात् / कादलेयाद्
कादलेयाभ्याम्
कादलेयेभ्यः
षष्ठी
कादलेयस्य
कादलेययोः
कादलेयानाम्
सप्तमी
कादलेये
कादलेययोः
कादलेयेषु


अन्याः