काङ्क्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षः
काङ्क्षौ
काङ्क्षाः
सम्बोधन
काङ्क्ष
काङ्क्षौ
काङ्क्षाः
द्वितीया
काङ्क्षम्
काङ्क्षौ
काङ्क्षान्
तृतीया
काङ्क्षेण
काङ्क्षाभ्याम्
काङ्क्षैः
चतुर्थी
काङ्क्षाय
काङ्क्षाभ्याम्
काङ्क्षेभ्यः
पञ्चमी
काङ्क्षात् / काङ्क्षाद्
काङ्क्षाभ्याम्
काङ्क्षेभ्यः
षष्ठी
काङ्क्षस्य
काङ्क्षयोः
काङ्क्षाणाम्
सप्तमी
काङ्क्षे
काङ्क्षयोः
काङ्क्षेषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षः
काङ्क्षौ
काङ्क्षाः
सम्बोधन
काङ्क्ष
काङ्क्षौ
काङ्क्षाः
द्वितीया
काङ्क्षम्
काङ्क्षौ
काङ्क्षान्
तृतीया
काङ्क्षेण
काङ्क्षाभ्याम्
काङ्क्षैः
चतुर्थी
काङ्क्षाय
काङ्क्षाभ्याम्
काङ्क्षेभ्यः
पञ्चमी
काङ्क्षात् / काङ्क्षाद्
काङ्क्षाभ्याम्
काङ्क्षेभ्यः
षष्ठी
काङ्क्षस्य
काङ्क्षयोः
काङ्क्षाणाम्
सप्तमी
काङ्क्षे
काङ्क्षयोः
काङ्क्षेषु


अन्याः