काकुत्स्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काकुत्स्थः
काकुत्स्थौ
काकुत्स्थाः
सम्बोधन
काकुत्स्थ
काकुत्स्थौ
काकुत्स्थाः
द्वितीया
काकुत्स्थम्
काकुत्स्थौ
काकुत्स्थान्
तृतीया
काकुत्स्थेन
काकुत्स्थाभ्याम्
काकुत्स्थैः
चतुर्थी
काकुत्स्थाय
काकुत्स्थाभ्याम्
काकुत्स्थेभ्यः
पञ्चमी
काकुत्स्थात् / काकुत्स्थाद्
काकुत्स्थाभ्याम्
काकुत्स्थेभ्यः
षष्ठी
काकुत्स्थस्य
काकुत्स्थयोः
काकुत्स्थानाम्
सप्तमी
काकुत्स्थे
काकुत्स्थयोः
काकुत्स्थेषु
 
एक
द्वि
बहु
प्रथमा
काकुत्स्थः
काकुत्स्थौ
काकुत्स्थाः
सम्बोधन
काकुत्स्थ
काकुत्स्थौ
काकुत्स्थाः
द्वितीया
काकुत्स्थम्
काकुत्स्थौ
काकुत्स्थान्
तृतीया
काकुत्स्थेन
काकुत्स्थाभ्याम्
काकुत्स्थैः
चतुर्थी
काकुत्स्थाय
काकुत्स्थाभ्याम्
काकुत्स्थेभ्यः
पञ्चमी
काकुत्स्थात् / काकुत्स्थाद्
काकुत्स्थाभ्याम्
काकुत्स्थेभ्यः
षष्ठी
काकुत्स्थस्य
काकुत्स्थयोः
काकुत्स्थानाम्
सप्तमी
काकुत्स्थे
काकुत्स्थयोः
काकुत्स्थेषु