कव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कव्यः
कव्यौ
कव्याः
सम्बोधन
कव्य
कव्यौ
कव्याः
द्वितीया
कव्यम्
कव्यौ
कव्यान्
तृतीया
कव्येन
कव्याभ्याम्
कव्यैः
चतुर्थी
कव्याय
कव्याभ्याम्
कव्येभ्यः
पञ्चमी
कव्यात् / कव्याद्
कव्याभ्याम्
कव्येभ्यः
षष्ठी
कव्यस्य
कव्ययोः
कव्यानाम्
सप्तमी
कव्ये
कव्ययोः
कव्येषु
 
एक
द्वि
बहु
प्रथमा
कव्यः
कव्यौ
कव्याः
सम्बोधन
कव्य
कव्यौ
कव्याः
द्वितीया
कव्यम्
कव्यौ
कव्यान्
तृतीया
कव्येन
कव्याभ्याम्
कव्यैः
चतुर्थी
कव्याय
कव्याभ्याम्
कव्येभ्यः
पञ्चमी
कव्यात् / कव्याद्
कव्याभ्याम्
कव्येभ्यः
षष्ठी
कव्यस्य
कव्ययोः
कव्यानाम्
सप्तमी
कव्ये
कव्ययोः
कव्येषु


अन्याः