कल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
सम्बोधन
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
द्वितीया
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
तृतीया
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
चतुर्थी
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
पञ्चमी
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
षष्ठी
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
सप्तमी
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
सम्बोधन
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
द्वितीया
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
तृतीया
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
चतुर्थी
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
पञ्चमी
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
षष्ठी
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
सप्तमी
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु


अन्याः