कल्लमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लमाना
कल्लमाने
कल्लमानाः
सम्बोधन
कल्लमाने
कल्लमाने
कल्लमानाः
द्वितीया
कल्लमानाम्
कल्लमाने
कल्लमानाः
तृतीया
कल्लमानया
कल्लमानाभ्याम्
कल्लमानाभिः
चतुर्थी
कल्लमानायै
कल्लमानाभ्याम्
कल्लमानाभ्यः
पञ्चमी
कल्लमानायाः
कल्लमानाभ्याम्
कल्लमानाभ्यः
षष्ठी
कल्लमानायाः
कल्लमानयोः
कल्लमानानाम्
सप्तमी
कल्लमानायाम्
कल्लमानयोः
कल्लमानासु
 
एक
द्वि
बहु
प्रथमा
कल्लमाना
कल्लमाने
कल्लमानाः
सम्बोधन
कल्लमाने
कल्लमाने
कल्लमानाः
द्वितीया
कल्लमानाम्
कल्लमाने
कल्लमानाः
तृतीया
कल्लमानया
कल्लमानाभ्याम्
कल्लमानाभिः
चतुर्थी
कल्लमानायै
कल्लमानाभ्याम्
कल्लमानाभ्यः
पञ्चमी
कल्लमानायाः
कल्लमानाभ्याम्
कल्लमानाभ्यः
षष्ठी
कल्लमानायाः
कल्लमानयोः
कल्लमानानाम्
सप्तमी
कल्लमानायाम्
कल्लमानयोः
कल्लमानासु


अन्याः