कल्याण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्याणः
कल्याणौ
कल्याणाः
सम्बोधन
कल्याण
कल्याणौ
कल्याणाः
द्वितीया
कल्याणम्
कल्याणौ
कल्याणान्
तृतीया
कल्याणेन
कल्याणाभ्याम्
कल्याणैः
चतुर्थी
कल्याणाय
कल्याणाभ्याम्
कल्याणेभ्यः
पञ्चमी
कल्याणात् / कल्याणाद्
कल्याणाभ्याम्
कल्याणेभ्यः
षष्ठी
कल्याणस्य
कल्याणयोः
कल्याणानाम्
सप्तमी
कल्याणे
कल्याणयोः
कल्याणेषु
 
एक
द्वि
बहु
प्रथमा
कल्याणः
कल्याणौ
कल्याणाः
सम्बोधन
कल्याण
कल्याणौ
कल्याणाः
द्वितीया
कल्याणम्
कल्याणौ
कल्याणान्
तृतीया
कल्याणेन
कल्याणाभ्याम्
कल्याणैः
चतुर्थी
कल्याणाय
कल्याणाभ्याम्
कल्याणेभ्यः
पञ्चमी
कल्याणात् / कल्याणाद्
कल्याणाभ्याम्
कल्याणेभ्यः
षष्ठी
कल्याणस्य
कल्याणयोः
कल्याणानाम्
सप्तमी
कल्याणे
कल्याणयोः
कल्याणेषु


अन्याः