कल्याणता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्याणता
कल्याणते
कल्याणताः
सम्बोधन
कल्याणते
कल्याणते
कल्याणताः
द्वितीया
कल्याणताम्
कल्याणते
कल्याणताः
तृतीया
कल्याणतया
कल्याणताभ्याम्
कल्याणताभिः
चतुर्थी
कल्याणतायै
कल्याणताभ्याम्
कल्याणताभ्यः
पञ्चमी
कल्याणतायाः
कल्याणताभ्याम्
कल्याणताभ्यः
षष्ठी
कल्याणतायाः
कल्याणतयोः
कल्याणतानाम्
सप्तमी
कल्याणतायाम्
कल्याणतयोः
कल्याणतासु
 
एक
द्वि
बहु
प्रथमा
कल्याणता
कल्याणते
कल्याणताः
सम्बोधन
कल्याणते
कल्याणते
कल्याणताः
द्वितीया
कल्याणताम्
कल्याणते
कल्याणताः
तृतीया
कल्याणतया
कल्याणताभ्याम्
कल्याणताभिः
चतुर्थी
कल्याणतायै
कल्याणताभ्याम्
कल्याणताभ्यः
पञ्चमी
कल्याणतायाः
कल्याणताभ्याम्
कल्याणताभ्यः
षष्ठी
कल्याणतायाः
कल्याणतयोः
कल्याणतानाम्
सप्तमी
कल्याणतायाम्
कल्याणतयोः
कल्याणतासु