कल्मष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्मषम्
कल्मषे
कल्मषाणि
सम्बोधन
कल्मष
कल्मषे
कल्मषाणि
द्वितीया
कल्मषम्
कल्मषे
कल्मषाणि
तृतीया
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
चतुर्थी
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
पञ्चमी
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
षष्ठी
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
सप्तमी
कल्मषे
कल्मषयोः
कल्मषेषु
 
एक
द्वि
बहु
प्रथमा
कल्मषम्
कल्मषे
कल्मषाणि
सम्बोधन
कल्मष
कल्मषे
कल्मषाणि
द्वितीया
कल्मषम्
कल्मषे
कल्मषाणि
तृतीया
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
चतुर्थी
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
पञ्चमी
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
षष्ठी
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
सप्तमी
कल्मषे
कल्मषयोः
कल्मषेषु


अन्याः