कर्म्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्म्यः
कर्म्यौ
कर्म्याः
सम्बोधन
कर्म्य
कर्म्यौ
कर्म्याः
द्वितीया
कर्म्यम्
कर्म्यौ
कर्म्यान्
तृतीया
कर्म्येण
कर्म्याभ्याम्
कर्म्यैः
चतुर्थी
कर्म्याय
कर्म्याभ्याम्
कर्म्येभ्यः
पञ्चमी
कर्म्यात् / कर्म्याद्
कर्म्याभ्याम्
कर्म्येभ्यः
षष्ठी
कर्म्यस्य
कर्म्ययोः
कर्म्याणाम्
सप्तमी
कर्म्ये
कर्म्ययोः
कर्म्येषु
 
एक
द्वि
बहु
प्रथमा
कर्म्यः
कर्म्यौ
कर्म्याः
सम्बोधन
कर्म्य
कर्म्यौ
कर्म्याः
द्वितीया
कर्म्यम्
कर्म्यौ
कर्म्यान्
तृतीया
कर्म्येण
कर्म्याभ्याम्
कर्म्यैः
चतुर्थी
कर्म्याय
कर्म्याभ्याम्
कर्म्येभ्यः
पञ्चमी
कर्म्यात् / कर्म्याद्
कर्म्याभ्याम्
कर्म्येभ्यः
षष्ठी
कर्म्यस्य
कर्म्ययोः
कर्म्याणाम्
सप्तमी
कर्म्ये
कर्म्ययोः
कर्म्येषु


अन्याः