कर्बित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बितः
कर्बितौ
कर्बिताः
सम्बोधन
कर्बित
कर्बितौ
कर्बिताः
द्वितीया
कर्बितम्
कर्बितौ
कर्बितान्
तृतीया
कर्बितेन
कर्बिताभ्याम्
कर्बितैः
चतुर्थी
कर्बिताय
कर्बिताभ्याम्
कर्बितेभ्यः
पञ्चमी
कर्बितात् / कर्बिताद्
कर्बिताभ्याम्
कर्बितेभ्यः
षष्ठी
कर्बितस्य
कर्बितयोः
कर्बितानाम्
सप्तमी
कर्बिते
कर्बितयोः
कर्बितेषु
 
एक
द्वि
बहु
प्रथमा
कर्बितः
कर्बितौ
कर्बिताः
सम्बोधन
कर्बित
कर्बितौ
कर्बिताः
द्वितीया
कर्बितम्
कर्बितौ
कर्बितान्
तृतीया
कर्बितेन
कर्बिताभ्याम्
कर्बितैः
चतुर्थी
कर्बिताय
कर्बिताभ्याम्
कर्बितेभ्यः
पञ्चमी
कर्बितात् / कर्बिताद्
कर्बिताभ्याम्
कर्बितेभ्यः
षष्ठी
कर्बितस्य
कर्बितयोः
कर्बितानाम्
सप्तमी
कर्बिते
कर्बितयोः
कर्बितेषु


अन्याः