कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिष्यते
चिकर्दयिष्येते
चिकर्दयिष्यन्ते
मध्यम
चिकर्दयिष्यसे
चिकर्दयिष्येथे
चिकर्दयिष्यध्वे
उत्तम
चिकर्दयिष्ये
चिकर्दयिष्यावहे
चिकर्दयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूवे / चिकर्दयिषांबभूवे / चिकर्दयिषामाहे
चिकर्दयिषाञ्चक्राते / चिकर्दयिषांचक्राते / चिकर्दयिषाम्बभूवाते / चिकर्दयिषांबभूवाते / चिकर्दयिषामासाते
चिकर्दयिषाञ्चक्रिरे / चिकर्दयिषांचक्रिरे / चिकर्दयिषाम्बभूविरे / चिकर्दयिषांबभूविरे / चिकर्दयिषामासिरे
मध्यम
चिकर्दयिषाञ्चकृषे / चिकर्दयिषांचकृषे / चिकर्दयिषाम्बभूविषे / चिकर्दयिषांबभूविषे / चिकर्दयिषामासिषे
चिकर्दयिषाञ्चक्राथे / चिकर्दयिषांचक्राथे / चिकर्दयिषाम्बभूवाथे / चिकर्दयिषांबभूवाथे / चिकर्दयिषामासाथे
चिकर्दयिषाञ्चकृढ्वे / चिकर्दयिषांचकृढ्वे / चिकर्दयिषाम्बभूविध्वे / चिकर्दयिषांबभूविध्वे / चिकर्दयिषाम्बभूविढ्वे / चिकर्दयिषांबभूविढ्वे / चिकर्दयिषामासिध्वे
उत्तम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूवे / चिकर्दयिषांबभूवे / चिकर्दयिषामाहे
चिकर्दयिषाञ्चकृवहे / चिकर्दयिषांचकृवहे / चिकर्दयिषाम्बभूविवहे / चिकर्दयिषांबभूविवहे / चिकर्दयिषामासिवहे
चिकर्दयिषाञ्चकृमहे / चिकर्दयिषांचकृमहे / चिकर्दयिषाम्बभूविमहे / चिकर्दयिषांबभूविमहे / चिकर्दयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिता
चिकर्दयिषितारौ
चिकर्दयिषितारः
मध्यम
चिकर्दयिषितासे
चिकर्दयिषितासाथे
चिकर्दयिषिताध्वे
उत्तम
चिकर्दयिषिताहे
चिकर्दयिषितास्वहे
चिकर्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिष्यते
चिकर्दयिषिष्येते
चिकर्दयिषिष्यन्ते
मध्यम
चिकर्दयिषिष्यसे
चिकर्दयिषिष्येथे
चिकर्दयिषिष्यध्वे
उत्तम
चिकर्दयिषिष्ये
चिकर्दयिषिष्यावहे
चिकर्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिष्यताम्
चिकर्दयिष्येताम्
चिकर्दयिष्यन्ताम्
मध्यम
चिकर्दयिष्यस्व
चिकर्दयिष्येथाम्
चिकर्दयिष्यध्वम्
उत्तम
चिकर्दयिष्यै
चिकर्दयिष्यावहै
चिकर्दयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिष्यत
अचिकर्दयिष्येताम्
अचिकर्दयिष्यन्त
मध्यम
अचिकर्दयिष्यथाः
अचिकर्दयिष्येथाम्
अचिकर्दयिष्यध्वम्
उत्तम
अचिकर्दयिष्ये
अचिकर्दयिष्यावहि
अचिकर्दयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिष्येत
चिकर्दयिष्येयाताम्
चिकर्दयिष्येरन्
मध्यम
चिकर्दयिष्येथाः
चिकर्दयिष्येयाथाम्
चिकर्दयिष्येध्वम्
उत्तम
चिकर्दयिष्येय
चिकर्दयिष्येवहि
चिकर्दयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिषीष्ट
चिकर्दयिषिषीयास्ताम्
चिकर्दयिषिषीरन्
मध्यम
चिकर्दयिषिषीष्ठाः
चिकर्दयिषिषीयास्थाम्
चिकर्दयिषिषीध्वम्
उत्तम
चिकर्दयिषिषीय
चिकर्दयिषिषीवहि
चिकर्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषि
अचिकर्दयिषिषाताम्
अचिकर्दयिषिषत
मध्यम
अचिकर्दयिषिष्ठाः
अचिकर्दयिषिषाथाम्
अचिकर्दयिषिढ्वम्
उत्तम
अचिकर्दयिषिषि
अचिकर्दयिषिष्वहि
अचिकर्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषिष्यत
अचिकर्दयिषिष्येताम्
अचिकर्दयिषिष्यन्त
मध्यम
अचिकर्दयिषिष्यथाः
अचिकर्दयिषिष्येथाम्
अचिकर्दयिषिष्यध्वम्
उत्तम
अचिकर्दयिषिष्ये
अचिकर्दयिषिष्यावहि
अचिकर्दयिषिष्यामहि