कर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दकः
कर्दकौ
कर्दकाः
सम्बोधन
कर्दक
कर्दकौ
कर्दकाः
द्वितीया
कर्दकम्
कर्दकौ
कर्दकान्
तृतीया
कर्दकेन
कर्दकाभ्याम्
कर्दकैः
चतुर्थी
कर्दकाय
कर्दकाभ्याम्
कर्दकेभ्यः
पञ्चमी
कर्दकात् / कर्दकाद्
कर्दकाभ्याम्
कर्दकेभ्यः
षष्ठी
कर्दकस्य
कर्दकयोः
कर्दकानाम्
सप्तमी
कर्दके
कर्दकयोः
कर्दकेषु
 
एक
द्वि
बहु
प्रथमा
कर्दकः
कर्दकौ
कर्दकाः
सम्बोधन
कर्दक
कर्दकौ
कर्दकाः
द्वितीया
कर्दकम्
कर्दकौ
कर्दकान्
तृतीया
कर्दकेन
कर्दकाभ्याम्
कर्दकैः
चतुर्थी
कर्दकाय
कर्दकाभ्याम्
कर्दकेभ्यः
पञ्चमी
कर्दकात् / कर्दकाद्
कर्दकाभ्याम्
कर्दकेभ्यः
षष्ठी
कर्दकस्य
कर्दकयोः
कर्दकानाम्
सप्तमी
कर्दके
कर्दकयोः
कर्दकेषु


अन्याः