कर्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तः
कर्तौ
कर्ताः
सम्बोधन
कर्त
कर्तौ
कर्ताः
द्वितीया
कर्तम्
कर्तौ
कर्तान्
तृतीया
कर्तेन
कर्ताभ्याम्
कर्तैः
चतुर्थी
कर्ताय
कर्ताभ्याम्
कर्तेभ्यः
पञ्चमी
कर्तात् / कर्ताद्
कर्ताभ्याम्
कर्तेभ्यः
षष्ठी
कर्तस्य
कर्तयोः
कर्तानाम्
सप्तमी
कर्ते
कर्तयोः
कर्तेषु
 
एक
द्वि
बहु
प्रथमा
कर्तः
कर्तौ
कर्ताः
सम्बोधन
कर्त
कर्तौ
कर्ताः
द्वितीया
कर्तम्
कर्तौ
कर्तान्
तृतीया
कर्तेन
कर्ताभ्याम्
कर्तैः
चतुर्थी
कर्ताय
कर्ताभ्याम्
कर्तेभ्यः
पञ्चमी
कर्तात् / कर्ताद्
कर्ताभ्याम्
कर्तेभ्यः
षष्ठी
कर्तस्य
कर्तयोः
कर्तानाम्
सप्तमी
कर्ते
कर्तयोः
कर्तेषु


अन्याः