कर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तृ
कर्तृणी
कर्तॄणि
सम्बोधन
कर्तः / कर्तृ
कर्तृणी
कर्तॄणि
द्वितीया
कर्तृ
कर्तृणी
कर्तॄणि
तृतीया
कर्त्रा / कर्तृणा
कर्तृभ्याम्
कर्तृभिः
चतुर्थी
कर्त्रे / कर्तृणे
कर्तृभ्याम्
कर्तृभ्यः
पञ्चमी
कर्तुः / कर्तृणः
कर्तृभ्याम्
कर्तृभ्यः
षष्ठी
कर्तुः / कर्तृणः
कर्त्रोः / कर्तृणोः
कर्तॄणाम्
सप्तमी
कर्तरि / कर्तृणि
कर्त्रोः / कर्तृणोः
कर्तृषु
 
एक
द्वि
बहु
प्रथमा
कर्तृ
कर्तृणी
कर्तॄणि
सम्बोधन
कर्तः / कर्तृ
कर्तृणी
कर्तॄणि
द्वितीया
कर्तृ
कर्तृणी
कर्तॄणि
तृतीया
कर्त्रा / कर्तृणा
कर्तृभ्याम्
कर्तृभिः
चतुर्थी
कर्त्रे / कर्तृणे
कर्तृभ्याम्
कर्तृभ्यः
पञ्चमी
कर्तुः / कर्तृणः
कर्तृभ्याम्
कर्तृभ्यः
षष्ठी
कर्तुः / कर्तृणः
कर्त्रोः / कर्तृणोः
कर्तॄणाम्
सप्तमी
कर्तरि / कर्तृणि
कर्त्रोः / कर्तृणोः
कर्तृषु


अन्याः