कर्ण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्ण्यः
कर्ण्यौ
कर्ण्याः
सम्बोधन
कर्ण्य
कर्ण्यौ
कर्ण्याः
द्वितीया
कर्ण्यम्
कर्ण्यौ
कर्ण्यान्
तृतीया
कर्ण्येन
कर्ण्याभ्याम्
कर्ण्यैः
चतुर्थी
कर्ण्याय
कर्ण्याभ्याम्
कर्ण्येभ्यः
पञ्चमी
कर्ण्यात् / कर्ण्याद्
कर्ण्याभ्याम्
कर्ण्येभ्यः
षष्ठी
कर्ण्यस्य
कर्ण्ययोः
कर्ण्यानाम्
सप्तमी
कर्ण्ये
कर्ण्ययोः
कर्ण्येषु
 
एक
द्वि
बहु
प्रथमा
कर्ण्यः
कर्ण्यौ
कर्ण्याः
सम्बोधन
कर्ण्य
कर्ण्यौ
कर्ण्याः
द्वितीया
कर्ण्यम्
कर्ण्यौ
कर्ण्यान्
तृतीया
कर्ण्येन
कर्ण्याभ्याम्
कर्ण्यैः
चतुर्थी
कर्ण्याय
कर्ण्याभ्याम्
कर्ण्येभ्यः
पञ्चमी
कर्ण्यात् / कर्ण्याद्
कर्ण्याभ्याम्
कर्ण्येभ्यः
षष्ठी
कर्ण्यस्य
कर्ण्ययोः
कर्ण्यानाम्
सप्तमी
कर्ण्ये
कर्ण्ययोः
कर्ण्येषु


अन्याः