कर्णित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णितः
कर्णितौ
कर्णिताः
सम्बोधन
कर्णित
कर्णितौ
कर्णिताः
द्वितीया
कर्णितम्
कर्णितौ
कर्णितान्
तृतीया
कर्णितेन
कर्णिताभ्याम्
कर्णितैः
चतुर्थी
कर्णिताय
कर्णिताभ्याम्
कर्णितेभ्यः
पञ्चमी
कर्णितात् / कर्णिताद्
कर्णिताभ्याम्
कर्णितेभ्यः
षष्ठी
कर्णितस्य
कर्णितयोः
कर्णितानाम्
सप्तमी
कर्णिते
कर्णितयोः
कर्णितेषु
 
एक
द्वि
बहु
प्रथमा
कर्णितः
कर्णितौ
कर्णिताः
सम्बोधन
कर्णित
कर्णितौ
कर्णिताः
द्वितीया
कर्णितम्
कर्णितौ
कर्णितान्
तृतीया
कर्णितेन
कर्णिताभ्याम्
कर्णितैः
चतुर्थी
कर्णिताय
कर्णिताभ्याम्
कर्णितेभ्यः
पञ्चमी
कर्णितात् / कर्णिताद्
कर्णिताभ्याम्
कर्णितेभ्यः
षष्ठी
कर्णितस्य
कर्णितयोः
कर्णितानाम्
सप्तमी
कर्णिते
कर्णितयोः
कर्णितेषु


अन्याः