कर्णग्राह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णग्राहः
कर्णग्राहौ
कर्णग्राहाः
सम्बोधन
कर्णग्राह
कर्णग्राहौ
कर्णग्राहाः
द्वितीया
कर्णग्राहम्
कर्णग्राहौ
कर्णग्राहान्
तृतीया
कर्णग्राहेण
कर्णग्राहाभ्याम्
कर्णग्राहैः
चतुर्थी
कर्णग्राहाय
कर्णग्राहाभ्याम्
कर्णग्राहेभ्यः
पञ्चमी
कर्णग्राहात् / कर्णग्राहाद्
कर्णग्राहाभ्याम्
कर्णग्राहेभ्यः
षष्ठी
कर्णग्राहस्य
कर्णग्राहयोः
कर्णग्राहाणाम्
सप्तमी
कर्णग्राहे
कर्णग्राहयोः
कर्णग्राहेषु
 
एक
द्वि
बहु
प्रथमा
कर्णग्राहः
कर्णग्राहौ
कर्णग्राहाः
सम्बोधन
कर्णग्राह
कर्णग्राहौ
कर्णग्राहाः
द्वितीया
कर्णग्राहम्
कर्णग्राहौ
कर्णग्राहान्
तृतीया
कर्णग्राहेण
कर्णग्राहाभ्याम्
कर्णग्राहैः
चतुर्थी
कर्णग्राहाय
कर्णग्राहाभ्याम्
कर्णग्राहेभ्यः
पञ्चमी
कर्णग्राहात् / कर्णग्राहाद्
कर्णग्राहाभ्याम्
कर्णग्राहेभ्यः
षष्ठी
कर्णग्राहस्य
कर्णग्राहयोः
कर्णग्राहाणाम्
सप्तमी
कर्णग्राहे
कर्णग्राहयोः
कर्णग्राहेषु