कर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णकः
कर्णकौ
कर्णकाः
सम्बोधन
कर्णक
कर्णकौ
कर्णकाः
द्वितीया
कर्णकम्
कर्णकौ
कर्णकान्
तृतीया
कर्णकेन
कर्णकाभ्याम्
कर्णकैः
चतुर्थी
कर्णकाय
कर्णकाभ्याम्
कर्णकेभ्यः
पञ्चमी
कर्णकात् / कर्णकाद्
कर्णकाभ्याम्
कर्णकेभ्यः
षष्ठी
कर्णकस्य
कर्णकयोः
कर्णकानाम्
सप्तमी
कर्णके
कर्णकयोः
कर्णकेषु
 
एक
द्वि
बहु
प्रथमा
कर्णकः
कर्णकौ
कर्णकाः
सम्बोधन
कर्णक
कर्णकौ
कर्णकाः
द्वितीया
कर्णकम्
कर्णकौ
कर्णकान्
तृतीया
कर्णकेन
कर्णकाभ्याम्
कर्णकैः
चतुर्थी
कर्णकाय
कर्णकाभ्याम्
कर्णकेभ्यः
पञ्चमी
कर्णकात् / कर्णकाद्
कर्णकाभ्याम्
कर्णकेभ्यः
षष्ठी
कर्णकस्य
कर्णकयोः
कर्णकानाम्
सप्तमी
कर्णके
कर्णकयोः
कर्णकेषु


अन्याः