कम्पिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कम्पिता
कम्पिते
कम्पिताः
सम्बोधन
कम्पिते
कम्पिते
कम्पिताः
द्वितीया
कम्पिताम्
कम्पिते
कम्पिताः
तृतीया
कम्पितया
कम्पिताभ्याम्
कम्पिताभिः
चतुर्थी
कम्पितायै
कम्पिताभ्याम्
कम्पिताभ्यः
पञ्चमी
कम्पितायाः
कम्पिताभ्याम्
कम्पिताभ्यः
षष्ठी
कम्पितायाः
कम्पितयोः
कम्पितानाम्
सप्तमी
कम्पितायाम्
कम्पितयोः
कम्पितासु
 
एक
द्वि
बहु
प्रथमा
कम्पिता
कम्पिते
कम्पिताः
सम्बोधन
कम्पिते
कम्पिते
कम्पिताः
द्वितीया
कम्पिताम्
कम्पिते
कम्पिताः
तृतीया
कम्पितया
कम्पिताभ्याम्
कम्पिताभिः
चतुर्थी
कम्पितायै
कम्पिताभ्याम्
कम्पिताभ्यः
पञ्चमी
कम्पितायाः
कम्पिताभ्याम्
कम्पिताभ्यः
षष्ठी
कम्पितायाः
कम्पितयोः
कम्पितानाम्
सप्तमी
कम्पितायाम्
कम्पितयोः
कम्पितासु


अन्याः