कम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कम्पितव्यः
कम्पितव्यौ
कम्पितव्याः
सम्बोधन
कम्पितव्य
कम्पितव्यौ
कम्पितव्याः
द्वितीया
कम्पितव्यम्
कम्पितव्यौ
कम्पितव्यान्
तृतीया
कम्पितव्येन
कम्पितव्याभ्याम्
कम्पितव्यैः
चतुर्थी
कम्पितव्याय
कम्पितव्याभ्याम्
कम्पितव्येभ्यः
पञ्चमी
कम्पितव्यात् / कम्पितव्याद्
कम्पितव्याभ्याम्
कम्पितव्येभ्यः
षष्ठी
कम्पितव्यस्य
कम्पितव्ययोः
कम्पितव्यानाम्
सप्तमी
कम्पितव्ये
कम्पितव्ययोः
कम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
कम्पितव्यः
कम्पितव्यौ
कम्पितव्याः
सम्बोधन
कम्पितव्य
कम्पितव्यौ
कम्पितव्याः
द्वितीया
कम्पितव्यम्
कम्पितव्यौ
कम्पितव्यान्
तृतीया
कम्पितव्येन
कम्पितव्याभ्याम्
कम्पितव्यैः
चतुर्थी
कम्पितव्याय
कम्पितव्याभ्याम्
कम्पितव्येभ्यः
पञ्चमी
कम्पितव्यात् / कम्पितव्याद्
कम्पितव्याभ्याम्
कम्पितव्येभ्यः
षष्ठी
कम्पितव्यस्य
कम्पितव्ययोः
कम्पितव्यानाम्
सप्तमी
कम्पितव्ये
कम्पितव्ययोः
कम्पितव्येषु


अन्याः