कबनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबनीयः
कबनीयौ
कबनीयाः
सम्बोधन
कबनीय
कबनीयौ
कबनीयाः
द्वितीया
कबनीयम्
कबनीयौ
कबनीयान्
तृतीया
कबनीयेन
कबनीयाभ्याम्
कबनीयैः
चतुर्थी
कबनीयाय
कबनीयाभ्याम्
कबनीयेभ्यः
पञ्चमी
कबनीयात् / कबनीयाद्
कबनीयाभ्याम्
कबनीयेभ्यः
षष्ठी
कबनीयस्य
कबनीययोः
कबनीयानाम्
सप्तमी
कबनीये
कबनीययोः
कबनीयेषु
 
एक
द्वि
बहु
प्रथमा
कबनीयः
कबनीयौ
कबनीयाः
सम्बोधन
कबनीय
कबनीयौ
कबनीयाः
द्वितीया
कबनीयम्
कबनीयौ
कबनीयान्
तृतीया
कबनीयेन
कबनीयाभ्याम्
कबनीयैः
चतुर्थी
कबनीयाय
कबनीयाभ्याम्
कबनीयेभ्यः
पञ्चमी
कबनीयात् / कबनीयाद्
कबनीयाभ्याम्
कबनीयेभ्यः
षष्ठी
कबनीयस्य
कबनीययोः
कबनीयानाम्
सप्तमी
कबनीये
कबनीययोः
कबनीयेषु


अन्याः