कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिष्यते
चिकन्दयिष्येते
चिकन्दयिष्यन्ते
मध्यम
चिकन्दयिष्यसे
चिकन्दयिष्येथे
चिकन्दयिष्यध्वे
उत्तम
चिकन्दयिष्ये
चिकन्दयिष्यावहे
चिकन्दयिष्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवाते / चिकन्दयिषांबभूवाते / चिकन्दयिषामासाते
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूविरे / चिकन्दयिषांबभूविरे / चिकन्दयिषामासिरे
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविषे / चिकन्दयिषांबभूविषे / चिकन्दयिषामासिषे
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवाथे / चिकन्दयिषांबभूवाथे / चिकन्दयिषामासाथे
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूविध्वे / चिकन्दयिषांबभूविध्वे / चिकन्दयिषाम्बभूविढ्वे / चिकन्दयिषांबभूविढ्वे / चिकन्दयिषामासिध्वे
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविवहे / चिकन्दयिषांबभूविवहे / चिकन्दयिषामासिवहे
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविमहे / चिकन्दयिषांबभूविमहे / चिकन्दयिषामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासे
चिकन्दयिषितासाथे
चिकन्दयिषिताध्वे
उत्तम
चिकन्दयिषिताहे
चिकन्दयिषितास्वहे
चिकन्दयिषितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यते
चिकन्दयिषिष्येते
चिकन्दयिषिष्यन्ते
मध्यम
चिकन्दयिषिष्यसे
चिकन्दयिषिष्येथे
चिकन्दयिषिष्यध्वे
उत्तम
चिकन्दयिषिष्ये
चिकन्दयिषिष्यावहे
चिकन्दयिषिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिष्यताम्
चिकन्दयिष्येताम्
चिकन्दयिष्यन्ताम्
मध्यम
चिकन्दयिष्यस्व
चिकन्दयिष्येथाम्
चिकन्दयिष्यध्वम्
उत्तम
चिकन्दयिष्यै
चिकन्दयिष्यावहै
चिकन्दयिष्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकन्दयिष्यत
अचिकन्दयिष्येताम्
अचिकन्दयिष्यन्त
मध्यम
अचिकन्दयिष्यथाः
अचिकन्दयिष्येथाम्
अचिकन्दयिष्यध्वम्
उत्तम
अचिकन्दयिष्ये
अचिकन्दयिष्यावहि
अचिकन्दयिष्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिष्येत
चिकन्दयिष्येयाताम्
चिकन्दयिष्येरन्
मध्यम
चिकन्दयिष्येथाः
चिकन्दयिष्येयाथाम्
चिकन्दयिष्येध्वम्
उत्तम
चिकन्दयिष्येय
चिकन्दयिष्येवहि
चिकन्दयिष्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकन्दयिषिषीष्ट
चिकन्दयिषिषीयास्ताम्
चिकन्दयिषिषीरन्
मध्यम
चिकन्दयिषिषीष्ठाः
चिकन्दयिषिषीयास्थाम्
चिकन्दयिषिषीध्वम्
उत्तम
चिकन्दयिषिषीय
चिकन्दयिषिषीवहि
चिकन्दयिषिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकन्दयिषि
अचिकन्दयिषिषाताम्
अचिकन्दयिषिषत
मध्यम
अचिकन्दयिषिष्ठाः
अचिकन्दयिषिषाथाम्
अचिकन्दयिषिढ्वम्
उत्तम
अचिकन्दयिषिषि
अचिकन्दयिषिष्वहि
अचिकन्दयिषिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत
अचिकन्दयिषिष्येताम्
अचिकन्दयिषिष्यन्त
मध्यम
अचिकन्दयिषिष्यथाः
अचिकन्दयिषिष्येथाम्
अचिकन्दयिषिष्यध्वम्
उत्तम
अचिकन्दयिषिष्ये
अचिकन्दयिषिष्यावहि
अचिकन्दयिषिष्यामहि