कन्दिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दिता
कन्दिते
कन्दिताः
सम्बोधन
कन्दिते
कन्दिते
कन्दिताः
द्वितीया
कन्दिताम्
कन्दिते
कन्दिताः
तृतीया
कन्दितया
कन्दिताभ्याम्
कन्दिताभिः
चतुर्थी
कन्दितायै
कन्दिताभ्याम्
कन्दिताभ्यः
पञ्चमी
कन्दितायाः
कन्दिताभ्याम्
कन्दिताभ्यः
षष्ठी
कन्दितायाः
कन्दितयोः
कन्दितानाम्
सप्तमी
कन्दितायाम्
कन्दितयोः
कन्दितासु
 
एक
द्वि
बहु
प्रथमा
कन्दिता
कन्दिते
कन्दिताः
सम्बोधन
कन्दिते
कन्दिते
कन्दिताः
द्वितीया
कन्दिताम्
कन्दिते
कन्दिताः
तृतीया
कन्दितया
कन्दिताभ्याम्
कन्दिताभिः
चतुर्थी
कन्दितायै
कन्दिताभ्याम्
कन्दिताभ्यः
पञ्चमी
कन्दितायाः
कन्दिताभ्याम्
कन्दिताभ्यः
षष्ठी
कन्दितायाः
कन्दितयोः
कन्दितानाम्
सप्तमी
कन्दितायाम्
कन्दितयोः
कन्दितासु


अन्याः