कनक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनकः
कनकौ
कनकाः
सम्बोधन
कनक
कनकौ
कनकाः
द्वितीया
कनकम्
कनकौ
कनकान्
तृतीया
कनकेन
कनकाभ्याम्
कनकैः
चतुर्थी
कनकाय
कनकाभ्याम्
कनकेभ्यः
पञ्चमी
कनकात् / कनकाद्
कनकाभ्याम्
कनकेभ्यः
षष्ठी
कनकस्य
कनकयोः
कनकानाम्
सप्तमी
कनके
कनकयोः
कनकेषु
 
एक
द्वि
बहु
प्रथमा
कनकः
कनकौ
कनकाः
सम्बोधन
कनक
कनकौ
कनकाः
द्वितीया
कनकम्
कनकौ
कनकान्
तृतीया
कनकेन
कनकाभ्याम्
कनकैः
चतुर्थी
कनकाय
कनकाभ्याम्
कनकेभ्यः
पञ्चमी
कनकात् / कनकाद्
कनकाभ्याम्
कनकेभ्यः
षष्ठी
कनकस्य
कनकयोः
कनकानाम्
सप्तमी
कनके
कनकयोः
कनकेषु


अन्याः