कदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कदितम्
कदिते
कदितानि
सम्बोधन
कदित
कदिते
कदितानि
द्वितीया
कदितम्
कदिते
कदितानि
तृतीया
कदितेन
कदिताभ्याम्
कदितैः
चतुर्थी
कदिताय
कदिताभ्याम्
कदितेभ्यः
पञ्चमी
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
षष्ठी
कदितस्य
कदितयोः
कदितानाम्
सप्तमी
कदिते
कदितयोः
कदितेषु
 
एक
द्वि
बहु
प्रथमा
कदितम्
कदिते
कदितानि
सम्बोधन
कदित
कदिते
कदितानि
द्वितीया
कदितम्
कदिते
कदितानि
तृतीया
कदितेन
कदिताभ्याम्
कदितैः
चतुर्थी
कदिताय
कदिताभ्याम्
कदितेभ्यः
पञ्चमी
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
षष्ठी
कदितस्य
कदितयोः
कदितानाम्
सप्तमी
कदिते
कदितयोः
कदितेषु


अन्याः