कदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कदितव्यः
कदितव्यौ
कदितव्याः
सम्बोधन
कदितव्य
कदितव्यौ
कदितव्याः
द्वितीया
कदितव्यम्
कदितव्यौ
कदितव्यान्
तृतीया
कदितव्येन
कदितव्याभ्याम्
कदितव्यैः
चतुर्थी
कदितव्याय
कदितव्याभ्याम्
कदितव्येभ्यः
पञ्चमी
कदितव्यात् / कदितव्याद्
कदितव्याभ्याम्
कदितव्येभ्यः
षष्ठी
कदितव्यस्य
कदितव्ययोः
कदितव्यानाम्
सप्तमी
कदितव्ये
कदितव्ययोः
कदितव्येषु
 
एक
द्वि
बहु
प्रथमा
कदितव्यः
कदितव्यौ
कदितव्याः
सम्बोधन
कदितव्य
कदितव्यौ
कदितव्याः
द्वितीया
कदितव्यम्
कदितव्यौ
कदितव्यान्
तृतीया
कदितव्येन
कदितव्याभ्याम्
कदितव्यैः
चतुर्थी
कदितव्याय
कदितव्याभ्याम्
कदितव्येभ्यः
पञ्चमी
कदितव्यात् / कदितव्याद्
कदितव्याभ्याम्
कदितव्येभ्यः
षष्ठी
कदितव्यस्य
कदितव्ययोः
कदितव्यानाम्
सप्तमी
कदितव्ये
कदितव्ययोः
कदितव्येषु


अन्याः