कथ धातुरूपाणि - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कथ्यते
कथ्येते
कथ्यन्ते
मध्यम
कथ्यसे
कथ्येथे
कथ्यध्वे
उत्तम
कथ्ये
कथ्यावहे
कथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवाते / कथयांबभूवाते / कथयामासाते
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूविरे / कथयांबभूविरे / कथयामासिरे
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविषे / कथयांबभूविषे / कथयामासिषे
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवाथे / कथयांबभूवाथे / कथयामासाथे
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूविध्वे / कथयांबभूविध्वे / कथयाम्बभूविढ्वे / कथयांबभूविढ्वे / कथयामासिध्वे
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविवहे / कथयांबभूविवहे / कथयामासिवहे
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविमहे / कथयांबभूविमहे / कथयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कथिता / कथयिता
कथितारौ / कथयितारौ
कथितारः / कथयितारः
मध्यम
कथितासे / कथयितासे
कथितासाथे / कथयितासाथे
कथिताध्वे / कथयिताध्वे
उत्तम
कथिताहे / कथयिताहे
कथितास्वहे / कथयितास्वहे
कथितास्महे / कथयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कथिष्यते / कथयिष्यते
कथिष्येते / कथयिष्येते
कथिष्यन्ते / कथयिष्यन्ते
मध्यम
कथिष्यसे / कथयिष्यसे
कथिष्येथे / कथयिष्येथे
कथिष्यध्वे / कथयिष्यध्वे
उत्तम
कथिष्ये / कथयिष्ये
कथिष्यावहे / कथयिष्यावहे
कथिष्यामहे / कथयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कथ्यताम्
कथ्येताम्
कथ्यन्ताम्
मध्यम
कथ्यस्व
कथ्येथाम्
कथ्यध्वम्
उत्तम
कथ्यै
कथ्यावहै
कथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथ्यत
अकथ्येताम्
अकथ्यन्त
मध्यम
अकथ्यथाः
अकथ्येथाम्
अकथ्यध्वम्
उत्तम
अकथ्ये
अकथ्यावहि
अकथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथ्येत
कथ्येयाताम्
कथ्येरन्
मध्यम
कथ्येथाः
कथ्येयाथाम्
कथ्येध्वम्
उत्तम
कथ्येय
कथ्येवहि
कथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथिषीष्ट / कथयिषीष्ट
कथिषीयास्ताम् / कथयिषीयास्ताम्
कथिषीरन् / कथयिषीरन्
मध्यम
कथिषीष्ठाः / कथयिषीष्ठाः
कथिषीयास्थाम् / कथयिषीयास्थाम्
कथिषीध्वम् / कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथिषीय / कथयिषीय
कथिषीवहि / कथयिषीवहि
कथिषीमहि / कथयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथि
अकथिषाताम् / अकथयिषाताम्
अकथिषत / अकथयिषत
मध्यम
अकथिष्ठाः / अकथयिष्ठाः
अकथिषाथाम् / अकथयिषाथाम्
अकथिढ्वम् / अकथयिढ्वम् / अकथयिध्वम्
उत्तम
अकथिषि / अकथयिषि
अकथिष्वहि / अकथयिष्वहि
अकथिष्महि / अकथयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथिष्यत / अकथयिष्यत
अकथिष्येताम् / अकथयिष्येताम्
अकथिष्यन्त / अकथयिष्यन्त
मध्यम
अकथिष्यथाः / अकथयिष्यथाः
अकथिष्येथाम् / अकथयिष्येथाम्
अकथिष्यध्वम् / अकथयिष्यध्वम्
उत्तम
अकथिष्ये / अकथयिष्ये
अकथिष्यावहि / अकथयिष्यावहि
अकथिष्यामहि / अकथयिष्यामहि