कथ धातुरूपाणि

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयति
कथयतः
कथयन्ति
मध्यम
कथयसि
कथयथः
कथयथ
उत्तम
कथयामि
कथयावः
कथयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयते
कथयेते
कथयन्ते
मध्यम
कथयसे
कथयेथे
कथयध्वे
उत्तम
कथये
कथयावहे
कथयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासि
कथयितास्थः
कथयितास्थ
उत्तम
कथयितास्मि
कथयितास्वः
कथयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासे
कथयितासाथे
कथयिताध्वे
उत्तम
कथयिताहे
कथयितास्वहे
कथयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयिष्यति
कथयिष्यतः
कथयिष्यन्ति
मध्यम
कथयिष्यसि
कथयिष्यथः
कथयिष्यथ
उत्तम
कथयिष्यामि
कथयिष्यावः
कथयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयिष्यते
कथयिष्येते
कथयिष्यन्ते
मध्यम
कथयिष्यसे
कथयिष्येथे
कथयिष्यध्वे
उत्तम
कथयिष्ये
कथयिष्यावहे
कथयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयतात् / कथयताद् / कथयतु
कथयताम्
कथयन्तु
मध्यम
कथयतात् / कथयताद् / कथय
कथयतम्
कथयत
उत्तम
कथयानि
कथयाव
कथयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयताम्
कथयेताम्
कथयन्ताम्
मध्यम
कथयस्व
कथयेथाम्
कथयध्वम्
उत्तम
कथयै
कथयावहै
कथयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकथयत् / अकथयद्
अकथयताम्
अकथयन्
मध्यम
अकथयः
अकथयतम्
अकथयत
उत्तम
अकथयम्
अकथयाव
अकथयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथयत
अकथयेताम्
अकथयन्त
मध्यम
अकथयथाः
अकथयेथाम्
अकथयध्वम्
उत्तम
अकथये
अकथयावहि
अकथयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयेत् / कथयेद्
कथयेताम्
कथयेयुः
मध्यम
कथयेः
कथयेतम्
कथयेत
उत्तम
कथयेयम्
कथयेव
कथयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयेत
कथयेयाताम्
कथयेरन्
मध्यम
कथयेथाः
कथयेयाथाम्
कथयेध्वम्
उत्तम
कथयेय
कथयेवहि
कथयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथ्यात् / कथ्याद्
कथ्यास्ताम्
कथ्यासुः
मध्यम
कथ्याः
कथ्यास्तम्
कथ्यास्त
उत्तम
कथ्यासम्
कथ्यास्व
कथ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयिषीष्ट
कथयिषीयास्ताम्
कथयिषीरन्
मध्यम
कथयिषीष्ठाः
कथयिषीयास्थाम्
कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथयिषीय
कथयिषीवहि
कथयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकथत् / अचकथद्
अचकथताम्
अचकथन्
मध्यम
अचकथः
अचकथतम्
अचकथत
उत्तम
अचकथम्
अचकथाव
अचकथाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकथत
अचकथेताम्
अचकथन्त
मध्यम
अचकथथाः
अचकथेथाम्
अचकथध्वम्
उत्तम
अचकथे
अचकथावहि
अचकथामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत् / अकथयिष्यद्
अकथयिष्यताम्
अकथयिष्यन्
मध्यम
अकथयिष्यः
अकथयिष्यतम्
अकथयिष्यत
उत्तम
अकथयिष्यम्
अकथयिष्याव
अकथयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत
अकथयिष्येताम्
अकथयिष्यन्त
मध्यम
अकथयिष्यथाः
अकथयिष्येथाम्
अकथयिष्यध्वम्
उत्तम
अकथयिष्ये
अकथयिष्यावहि
अकथयिष्यामहि