कथयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथयमानः
कथयमानौ
कथयमानाः
सम्बोधन
कथयमान
कथयमानौ
कथयमानाः
द्वितीया
कथयमानम्
कथयमानौ
कथयमानान्
तृतीया
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
चतुर्थी
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
पञ्चमी
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
षष्ठी
कथयमानस्य
कथयमानयोः
कथयमानानाम्
सप्तमी
कथयमाने
कथयमानयोः
कथयमानेषु
 
एक
द्वि
बहु
प्रथमा
कथयमानः
कथयमानौ
कथयमानाः
सम्बोधन
कथयमान
कथयमानौ
कथयमानाः
द्वितीया
कथयमानम्
कथयमानौ
कथयमानान्
तृतीया
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
चतुर्थी
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
पञ्चमी
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
षष्ठी
कथयमानस्य
कथयमानयोः
कथयमानानाम्
सप्तमी
कथयमाने
कथयमानयोः
कथयमानेषु


अन्याः