कथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथकः
कथकौ
कथकाः
सम्बोधन
कथक
कथकौ
कथकाः
द्वितीया
कथकम्
कथकौ
कथकान्
तृतीया
कथकेन
कथकाभ्याम्
कथकैः
चतुर्थी
कथकाय
कथकाभ्याम्
कथकेभ्यः
पञ्चमी
कथकात् / कथकाद्
कथकाभ्याम्
कथकेभ्यः
षष्ठी
कथकस्य
कथकयोः
कथकानाम्
सप्तमी
कथके
कथकयोः
कथकेषु
 
एक
द्वि
बहु
प्रथमा
कथकः
कथकौ
कथकाः
सम्बोधन
कथक
कथकौ
कथकाः
द्वितीया
कथकम्
कथकौ
कथकान्
तृतीया
कथकेन
कथकाभ्याम्
कथकैः
चतुर्थी
कथकाय
कथकाभ्याम्
कथकेभ्यः
पञ्चमी
कथकात् / कथकाद्
कथकाभ्याम्
कथकेभ्यः
षष्ठी
कथकस्य
कथकयोः
कथकानाम्
सप्तमी
कथके
कथकयोः
कथकेषु


अन्याः