कत्रयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्रयितव्या
कत्रयितव्ये
कत्रयितव्याः
सम्बोधन
कत्रयितव्ये
कत्रयितव्ये
कत्रयितव्याः
द्वितीया
कत्रयितव्याम्
कत्रयितव्ये
कत्रयितव्याः
तृतीया
कत्रयितव्यया
कत्रयितव्याभ्याम्
कत्रयितव्याभिः
चतुर्थी
कत्रयितव्यायै
कत्रयितव्याभ्याम्
कत्रयितव्याभ्यः
पञ्चमी
कत्रयितव्यायाः
कत्रयितव्याभ्याम्
कत्रयितव्याभ्यः
षष्ठी
कत्रयितव्यायाः
कत्रयितव्ययोः
कत्रयितव्यानाम्
सप्तमी
कत्रयितव्यायाम्
कत्रयितव्ययोः
कत्रयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कत्रयितव्या
कत्रयितव्ये
कत्रयितव्याः
सम्बोधन
कत्रयितव्ये
कत्रयितव्ये
कत्रयितव्याः
द्वितीया
कत्रयितव्याम्
कत्रयितव्ये
कत्रयितव्याः
तृतीया
कत्रयितव्यया
कत्रयितव्याभ्याम्
कत्रयितव्याभिः
चतुर्थी
कत्रयितव्यायै
कत्रयितव्याभ्याम्
कत्रयितव्याभ्यः
पञ्चमी
कत्रयितव्यायाः
कत्रयितव्याभ्याम्
कत्रयितव्याभ्यः
षष्ठी
कत्रयितव्यायाः
कत्रयितव्ययोः
कत्रयितव्यानाम्
सप्तमी
कत्रयितव्यायाम्
कत्रयितव्ययोः
कत्रयितव्यासु


अन्याः