कत्थ् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिष्यते
चिकत्थिष्येते
चिकत्थिष्यन्ते
मध्यम
चिकत्थिष्यसे
चिकत्थिष्येथे
चिकत्थिष्यध्वे
उत्तम
चिकत्थिष्ये
चिकत्थिष्यावहे
चिकत्थिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूवे / चिकत्थिषांबभूवे / चिकत्थिषामाहे
चिकत्थिषाञ्चक्राते / चिकत्थिषांचक्राते / चिकत्थिषाम्बभूवाते / चिकत्थिषांबभूवाते / चिकत्थिषामासाते
चिकत्थिषाञ्चक्रिरे / चिकत्थिषांचक्रिरे / चिकत्थिषाम्बभूविरे / चिकत्थिषांबभूविरे / चिकत्थिषामासिरे
मध्यम
चिकत्थिषाञ्चकृषे / चिकत्थिषांचकृषे / चिकत्थिषाम्बभूविषे / चिकत्थिषांबभूविषे / चिकत्थिषामासिषे
चिकत्थिषाञ्चक्राथे / चिकत्थिषांचक्राथे / चिकत्थिषाम्बभूवाथे / चिकत्थिषांबभूवाथे / चिकत्थिषामासाथे
चिकत्थिषाञ्चकृढ्वे / चिकत्थिषांचकृढ्वे / चिकत्थिषाम्बभूविध्वे / चिकत्थिषांबभूविध्वे / चिकत्थिषाम्बभूविढ्वे / चिकत्थिषांबभूविढ्वे / चिकत्थिषामासिध्वे
उत्तम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूवे / चिकत्थिषांबभूवे / चिकत्थिषामाहे
चिकत्थिषाञ्चकृवहे / चिकत्थिषांचकृवहे / चिकत्थिषाम्बभूविवहे / चिकत्थिषांबभूविवहे / चिकत्थिषामासिवहे
चिकत्थिषाञ्चकृमहे / चिकत्थिषांचकृमहे / चिकत्थिषाम्बभूविमहे / चिकत्थिषांबभूविमहे / चिकत्थिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिता
चिकत्थिषितारौ
चिकत्थिषितारः
मध्यम
चिकत्थिषितासे
चिकत्थिषितासाथे
चिकत्थिषिताध्वे
उत्तम
चिकत्थिषिताहे
चिकत्थिषितास्वहे
चिकत्थिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिष्यते
चिकत्थिषिष्येते
चिकत्थिषिष्यन्ते
मध्यम
चिकत्थिषिष्यसे
चिकत्थिषिष्येथे
चिकत्थिषिष्यध्वे
उत्तम
चिकत्थिषिष्ये
चिकत्थिषिष्यावहे
चिकत्थिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिष्यताम्
चिकत्थिष्येताम्
चिकत्थिष्यन्ताम्
मध्यम
चिकत्थिष्यस्व
चिकत्थिष्येथाम्
चिकत्थिष्यध्वम्
उत्तम
चिकत्थिष्यै
चिकत्थिष्यावहै
चिकत्थिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिष्यत
अचिकत्थिष्येताम्
अचिकत्थिष्यन्त
मध्यम
अचिकत्थिष्यथाः
अचिकत्थिष्येथाम्
अचिकत्थिष्यध्वम्
उत्तम
अचिकत्थिष्ये
अचिकत्थिष्यावहि
अचिकत्थिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिष्येत
चिकत्थिष्येयाताम्
चिकत्थिष्येरन्
मध्यम
चिकत्थिष्येथाः
चिकत्थिष्येयाथाम्
चिकत्थिष्येध्वम्
उत्तम
चिकत्थिष्येय
चिकत्थिष्येवहि
चिकत्थिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिषीष्ट
चिकत्थिषिषीयास्ताम्
चिकत्थिषिषीरन्
मध्यम
चिकत्थिषिषीष्ठाः
चिकत्थिषिषीयास्थाम्
चिकत्थिषिषीध्वम्
उत्तम
चिकत्थिषिषीय
चिकत्थिषिषीवहि
चिकत्थिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिषि
अचिकत्थिषिषाताम्
अचिकत्थिषिषत
मध्यम
अचिकत्थिषिष्ठाः
अचिकत्थिषिषाथाम्
अचिकत्थिषिढ्वम्
उत्तम
अचिकत्थिषिषि
अचिकत्थिषिष्वहि
अचिकत्थिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिषिष्यत
अचिकत्थिषिष्येताम्
अचिकत्थिषिष्यन्त
मध्यम
अचिकत्थिषिष्यथाः
अचिकत्थिषिष्येथाम्
अचिकत्थिषिष्यध्वम्
उत्तम
अचिकत्थिषिष्ये
अचिकत्थिषिष्यावहि
अचिकत्थिषिष्यामहि