कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यते
चिकत्थयिष्येते
चिकत्थयिष्यन्ते
मध्यम
चिकत्थयिष्यसे
चिकत्थयिष्येथे
चिकत्थयिष्यध्वे
उत्तम
चिकत्थयिष्ये
चिकत्थयिष्यावहे
चिकत्थयिष्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूवे / चिकत्थयिषांबभूवे / चिकत्थयिषामाहे
चिकत्थयिषाञ्चक्राते / चिकत्थयिषांचक्राते / चिकत्थयिषाम्बभूवाते / चिकत्थयिषांबभूवाते / चिकत्थयिषामासाते
चिकत्थयिषाञ्चक्रिरे / चिकत्थयिषांचक्रिरे / चिकत्थयिषाम्बभूविरे / चिकत्थयिषांबभूविरे / चिकत्थयिषामासिरे
मध्यम
चिकत्थयिषाञ्चकृषे / चिकत्थयिषांचकृषे / चिकत्थयिषाम्बभूविषे / चिकत्थयिषांबभूविषे / चिकत्थयिषामासिषे
चिकत्थयिषाञ्चक्राथे / चिकत्थयिषांचक्राथे / चिकत्थयिषाम्बभूवाथे / चिकत्थयिषांबभूवाथे / चिकत्थयिषामासाथे
चिकत्थयिषाञ्चकृढ्वे / चिकत्थयिषांचकृढ्वे / चिकत्थयिषाम्बभूविध्वे / चिकत्थयिषांबभूविध्वे / चिकत्थयिषाम्बभूविढ्वे / चिकत्थयिषांबभूविढ्वे / चिकत्थयिषामासिध्वे
उत्तम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूवे / चिकत्थयिषांबभूवे / चिकत्थयिषामाहे
चिकत्थयिषाञ्चकृवहे / चिकत्थयिषांचकृवहे / चिकत्थयिषाम्बभूविवहे / चिकत्थयिषांबभूविवहे / चिकत्थयिषामासिवहे
चिकत्थयिषाञ्चकृमहे / चिकत्थयिषांचकृमहे / चिकत्थयिषाम्बभूविमहे / चिकत्थयिषांबभूविमहे / चिकत्थयिषामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिता
चिकत्थयिषितारौ
चिकत्थयिषितारः
मध्यम
चिकत्थयिषितासे
चिकत्थयिषितासाथे
चिकत्थयिषिताध्वे
उत्तम
चिकत्थयिषिताहे
चिकत्थयिषितास्वहे
चिकत्थयिषितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यते
चिकत्थयिषिष्येते
चिकत्थयिषिष्यन्ते
मध्यम
चिकत्थयिषिष्यसे
चिकत्थयिषिष्येथे
चिकत्थयिषिष्यध्वे
उत्तम
चिकत्थयिषिष्ये
चिकत्थयिषिष्यावहे
चिकत्थयिषिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यताम्
चिकत्थयिष्येताम्
चिकत्थयिष्यन्ताम्
मध्यम
चिकत्थयिष्यस्व
चिकत्थयिष्येथाम्
चिकत्थयिष्यध्वम्
उत्तम
चिकत्थयिष्यै
चिकत्थयिष्यावहै
चिकत्थयिष्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिष्यत
अचिकत्थयिष्येताम्
अचिकत्थयिष्यन्त
मध्यम
अचिकत्थयिष्यथाः
अचिकत्थयिष्येथाम्
अचिकत्थयिष्यध्वम्
उत्तम
अचिकत्थयिष्ये
अचिकत्थयिष्यावहि
अचिकत्थयिष्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिष्येत
चिकत्थयिष्येयाताम्
चिकत्थयिष्येरन्
मध्यम
चिकत्थयिष्येथाः
चिकत्थयिष्येयाथाम्
चिकत्थयिष्येध्वम्
उत्तम
चिकत्थयिष्येय
चिकत्थयिष्येवहि
चिकत्थयिष्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिषीष्ट
चिकत्थयिषिषीयास्ताम्
चिकत्थयिषिषीरन्
मध्यम
चिकत्थयिषिषीष्ठाः
चिकत्थयिषिषीयास्थाम्
चिकत्थयिषिषीध्वम्
उत्तम
चिकत्थयिषिषीय
चिकत्थयिषिषीवहि
चिकत्थयिषिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषि
अचिकत्थयिषिषाताम्
अचिकत्थयिषिषत
मध्यम
अचिकत्थयिषिष्ठाः
अचिकत्थयिषिषाथाम्
अचिकत्थयिषिढ्वम्
उत्तम
अचिकत्थयिषिषि
अचिकत्थयिषिष्वहि
अचिकत्थयिषिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत
अचिकत्थयिषिष्येताम्
अचिकत्थयिषिष्यन्त
मध्यम
अचिकत्थयिषिष्यथाः
अचिकत्थयिषिष्येथाम्
अचिकत्थयिषिष्यध्वम्
उत्तम
अचिकत्थयिषिष्ये
अचिकत्थयिषिष्यावहि
अचिकत्थयिषिष्यामहि