कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
काण्यते
काण्येते
काण्यन्ते
मध्यम
काण्यसे
काण्येथे
काण्यध्वे
उत्तम
काण्ये
काण्यावहे
काण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवाते / काणयांबभूवाते / काणयामासाते
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूविरे / काणयांबभूविरे / काणयामासिरे
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविषे / काणयांबभूविषे / काणयामासिषे
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवाथे / काणयांबभूवाथे / काणयामासाथे
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूविध्वे / काणयांबभूविध्वे / काणयाम्बभूविढ्वे / काणयांबभूविढ्वे / काणयामासिध्वे
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविवहे / काणयांबभूविवहे / काणयामासिवहे
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविमहे / काणयांबभूविमहे / काणयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
काणिता / काणयिता
काणितारौ / काणयितारौ
काणितारः / काणयितारः
मध्यम
काणितासे / काणयितासे
काणितासाथे / काणयितासाथे
काणिताध्वे / काणयिताध्वे
उत्तम
काणिताहे / काणयिताहे
काणितास्वहे / काणयितास्वहे
काणितास्महे / काणयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
काणिष्यते / काणयिष्यते
काणिष्येते / काणयिष्येते
काणिष्यन्ते / काणयिष्यन्ते
मध्यम
काणिष्यसे / काणयिष्यसे
काणिष्येथे / काणयिष्येथे
काणिष्यध्वे / काणयिष्यध्वे
उत्तम
काणिष्ये / काणयिष्ये
काणिष्यावहे / काणयिष्यावहे
काणिष्यामहे / काणयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
काण्यताम्
काण्येताम्
काण्यन्ताम्
मध्यम
काण्यस्व
काण्येथाम्
काण्यध्वम्
उत्तम
काण्यै
काण्यावहै
काण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाण्यत
अकाण्येताम्
अकाण्यन्त
मध्यम
अकाण्यथाः
अकाण्येथाम्
अकाण्यध्वम्
उत्तम
अकाण्ये
अकाण्यावहि
अकाण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काण्येत
काण्येयाताम्
काण्येरन्
मध्यम
काण्येथाः
काण्येयाथाम्
काण्येध्वम्
उत्तम
काण्येय
काण्येवहि
काण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काणिषीष्ट / काणयिषीष्ट
काणिषीयास्ताम् / काणयिषीयास्ताम्
काणिषीरन् / काणयिषीरन्
मध्यम
काणिषीष्ठाः / काणयिषीष्ठाः
काणिषीयास्थाम् / काणयिषीयास्थाम्
काणिषीध्वम् / काणयिषीढ्वम् / काणयिषीध्वम्
उत्तम
काणिषीय / काणयिषीय
काणिषीवहि / काणयिषीवहि
काणिषीमहि / काणयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाणि
अकाणिषाताम् / अकाणयिषाताम्
अकाणिषत / अकाणयिषत
मध्यम
अकाणिष्ठाः / अकाणयिष्ठाः
अकाणिषाथाम् / अकाणयिषाथाम्
अकाणिढ्वम् / अकाणयिढ्वम् / अकाणयिध्वम्
उत्तम
अकाणिषि / अकाणयिषि
अकाणिष्वहि / अकाणयिष्वहि
अकाणिष्महि / अकाणयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाणिष्यत / अकाणयिष्यत
अकाणिष्येताम् / अकाणयिष्येताम्
अकाणिष्यन्त / अकाणयिष्यन्त
मध्यम
अकाणिष्यथाः / अकाणयिष्यथाः
अकाणिष्येथाम् / अकाणयिष्येथाम्
अकाणिष्यध्वम् / अकाणयिष्यध्वम्
उत्तम
अकाणिष्ये / अकाणयिष्ये
अकाणिष्यावहि / अकाणयिष्यावहि
अकाणिष्यामहि / अकाणयिष्यामहि