कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयति
काणयतः
काणयन्ति
मध्यम
काणयसि
काणयथः
काणयथ
उत्तम
काणयामि
काणयावः
काणयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयते
काणयेते
काणयन्ते
मध्यम
काणयसे
काणयेथे
काणयध्वे
उत्तम
काणये
काणयावहे
काणयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रतुः / काणयांचक्रतुः / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रुः / काणयांचक्रुः / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकर्थ / काणयांचकर्थ / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्रथुः / काणयांचक्रथुः / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्र / काणयांचक्र / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चकर / काणयांचकर / काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृव / काणयांचकृव / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृम / काणयांचकृम / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयिता
काणयितारौ
काणयितारः
मध्यम
काणयितासि
काणयितास्थः
काणयितास्थ
उत्तम
काणयितास्मि
काणयितास्वः
काणयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयिता
काणयितारौ
काणयितारः
मध्यम
काणयितासे
काणयितासाथे
काणयिताध्वे
उत्तम
काणयिताहे
काणयितास्वहे
काणयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयिष्यति
काणयिष्यतः
काणयिष्यन्ति
मध्यम
काणयिष्यसि
काणयिष्यथः
काणयिष्यथ
उत्तम
काणयिष्यामि
काणयिष्यावः
काणयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयिष्यते
काणयिष्येते
काणयिष्यन्ते
मध्यम
काणयिष्यसे
काणयिष्येथे
काणयिष्यध्वे
उत्तम
काणयिष्ये
काणयिष्यावहे
काणयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयतात् / काणयताद् / काणयतु
काणयताम्
काणयन्तु
मध्यम
काणयतात् / काणयताद् / काणय
काणयतम्
काणयत
उत्तम
काणयानि
काणयाव
काणयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयताम्
काणयेताम्
काणयन्ताम्
मध्यम
काणयस्व
काणयेथाम्
काणयध्वम्
उत्तम
काणयै
काणयावहै
काणयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाणयत् / अकाणयद्
अकाणयताम्
अकाणयन्
मध्यम
अकाणयः
अकाणयतम्
अकाणयत
उत्तम
अकाणयम्
अकाणयाव
अकाणयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाणयत
अकाणयेताम्
अकाणयन्त
मध्यम
अकाणयथाः
अकाणयेथाम्
अकाणयध्वम्
उत्तम
अकाणये
अकाणयावहि
अकाणयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयेत् / काणयेद्
काणयेताम्
काणयेयुः
मध्यम
काणयेः
काणयेतम्
काणयेत
उत्तम
काणयेयम्
काणयेव
काणयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयेत
काणयेयाताम्
काणयेरन्
मध्यम
काणयेथाः
काणयेयाथाम्
काणयेध्वम्
उत्तम
काणयेय
काणयेवहि
काणयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काण्यात् / काण्याद्
काण्यास्ताम्
काण्यासुः
मध्यम
काण्याः
काण्यास्तम्
काण्यास्त
उत्तम
काण्यासम्
काण्यास्व
काण्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयिषीष्ट
काणयिषीयास्ताम्
काणयिषीरन्
मध्यम
काणयिषीष्ठाः
काणयिषीयास्थाम्
काणयिषीढ्वम् / काणयिषीध्वम्
उत्तम
काणयिषीय
काणयिषीवहि
काणयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीकणत् / अचीकणद्
अचीकणताम्
अचीकणन्
मध्यम
अचीकणः
अचीकणतम्
अचीकणत
उत्तम
अचीकणम्
अचीकणाव
अचीकणाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीकणत
अचीकणेताम्
अचीकणन्त
मध्यम
अचीकणथाः
अचीकणेथाम्
अचीकणध्वम्
उत्तम
अचीकणे
अचीकणावहि
अचीकणामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाणयिष्यत् / अकाणयिष्यद्
अकाणयिष्यताम्
अकाणयिष्यन्
मध्यम
अकाणयिष्यः
अकाणयिष्यतम्
अकाणयिष्यत
उत्तम
अकाणयिष्यम्
अकाणयिष्याव
अकाणयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाणयिष्यत
अकाणयिष्येताम्
अकाणयिष्यन्त
मध्यम
अकाणयिष्यथाः
अकाणयिष्येथाम्
अकाणयिष्यध्वम्
उत्तम
अकाणयिष्ये
अकाणयिष्यावहि
अकाणयिष्यामहि