कण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डः
कण्डौ
कण्डाः
सम्बोधन
कण्ड
कण्डौ
कण्डाः
द्वितीया
कण्डम्
कण्डौ
कण्डान्
तृतीया
कण्डेन
कण्डाभ्याम्
कण्डैः
चतुर्थी
कण्डाय
कण्डाभ्याम्
कण्डेभ्यः
पञ्चमी
कण्डात् / कण्डाद्
कण्डाभ्याम्
कण्डेभ्यः
षष्ठी
कण्डस्य
कण्डयोः
कण्डानाम्
सप्तमी
कण्डे
कण्डयोः
कण्डेषु
 
एक
द्वि
बहु
प्रथमा
कण्डः
कण्डौ
कण्डाः
सम्बोधन
कण्ड
कण्डौ
कण्डाः
द्वितीया
कण्डम्
कण्डौ
कण्डान्
तृतीया
कण्डेन
कण्डाभ्याम्
कण्डैः
चतुर्थी
कण्डाय
कण्डाभ्याम्
कण्डेभ्यः
पञ्चमी
कण्डात् / कण्डाद्
कण्डाभ्याम्
कण्डेभ्यः
षष्ठी
कण्डस्य
कण्डयोः
कण्डानाम्
सप्तमी
कण्डे
कण्डयोः
कण्डेषु


अन्याः