कण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ड्यः
कण्ड्यौ
कण्ड्याः
सम्बोधन
कण्ड्य
कण्ड्यौ
कण्ड्याः
द्वितीया
कण्ड्यम्
कण्ड्यौ
कण्ड्यान्
तृतीया
कण्ड्येन
कण्ड्याभ्याम्
कण्ड्यैः
चतुर्थी
कण्ड्याय
कण्ड्याभ्याम्
कण्ड्येभ्यः
पञ्चमी
कण्ड्यात् / कण्ड्याद्
कण्ड्याभ्याम्
कण्ड्येभ्यः
षष्ठी
कण्ड्यस्य
कण्ड्ययोः
कण्ड्यानाम्
सप्तमी
कण्ड्ये
कण्ड्ययोः
कण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
कण्ड्यः
कण्ड्यौ
कण्ड्याः
सम्बोधन
कण्ड्य
कण्ड्यौ
कण्ड्याः
द्वितीया
कण्ड्यम्
कण्ड्यौ
कण्ड्यान्
तृतीया
कण्ड्येन
कण्ड्याभ्याम्
कण्ड्यैः
चतुर्थी
कण्ड्याय
कण्ड्याभ्याम्
कण्ड्येभ्यः
पञ्चमी
कण्ड्यात् / कण्ड्याद्
कण्ड्याभ्याम्
कण्ड्येभ्यः
षष्ठी
कण्ड्यस्य
कण्ड्ययोः
कण्ड्यानाम्
सप्तमी
कण्ड्ये
कण्ड्ययोः
कण्ड्येषु


अन्याः