कण्ठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ठ्यः
कण्ठ्यौ
कण्ठ्याः
सम्बोधन
कण्ठ्य
कण्ठ्यौ
कण्ठ्याः
द्वितीया
कण्ठ्यम्
कण्ठ्यौ
कण्ठ्यान्
तृतीया
कण्ठ्येन
कण्ठ्याभ्याम्
कण्ठ्यैः
चतुर्थी
कण्ठ्याय
कण्ठ्याभ्याम्
कण्ठ्येभ्यः
पञ्चमी
कण्ठ्यात् / कण्ठ्याद्
कण्ठ्याभ्याम्
कण्ठ्येभ्यः
षष्ठी
कण्ठ्यस्य
कण्ठ्ययोः
कण्ठ्यानाम्
सप्तमी
कण्ठ्ये
कण्ठ्ययोः
कण्ठ्येषु
 
एक
द्वि
बहु
प्रथमा
कण्ठ्यः
कण्ठ्यौ
कण्ठ्याः
सम्बोधन
कण्ठ्य
कण्ठ्यौ
कण्ठ्याः
द्वितीया
कण्ठ्यम्
कण्ठ्यौ
कण्ठ्यान्
तृतीया
कण्ठ्येन
कण्ठ्याभ्याम्
कण्ठ्यैः
चतुर्थी
कण्ठ्याय
कण्ठ्याभ्याम्
कण्ठ्येभ्यः
पञ्चमी
कण्ठ्यात् / कण्ठ्याद्
कण्ठ्याभ्याम्
कण्ठ्येभ्यः
षष्ठी
कण्ठ्यस्य
कण्ठ्ययोः
कण्ठ्यानाम्
सप्तमी
कण्ठ्ये
कण्ठ्ययोः
कण्ठ्येषु


अन्याः