कण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ठितव्यः
कण्ठितव्यौ
कण्ठितव्याः
सम्बोधन
कण्ठितव्य
कण्ठितव्यौ
कण्ठितव्याः
द्वितीया
कण्ठितव्यम्
कण्ठितव्यौ
कण्ठितव्यान्
तृतीया
कण्ठितव्येन
कण्ठितव्याभ्याम्
कण्ठितव्यैः
चतुर्थी
कण्ठितव्याय
कण्ठितव्याभ्याम्
कण्ठितव्येभ्यः
पञ्चमी
कण्ठितव्यात् / कण्ठितव्याद्
कण्ठितव्याभ्याम्
कण्ठितव्येभ्यः
षष्ठी
कण्ठितव्यस्य
कण्ठितव्ययोः
कण्ठितव्यानाम्
सप्तमी
कण्ठितव्ये
कण्ठितव्ययोः
कण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
कण्ठितव्यः
कण्ठितव्यौ
कण्ठितव्याः
सम्बोधन
कण्ठितव्य
कण्ठितव्यौ
कण्ठितव्याः
द्वितीया
कण्ठितव्यम्
कण्ठितव्यौ
कण्ठितव्यान्
तृतीया
कण्ठितव्येन
कण्ठितव्याभ्याम्
कण्ठितव्यैः
चतुर्थी
कण्ठितव्याय
कण्ठितव्याभ्याम्
कण्ठितव्येभ्यः
पञ्चमी
कण्ठितव्यात् / कण्ठितव्याद्
कण्ठितव्याभ्याम्
कण्ठितव्येभ्यः
षष्ठी
कण्ठितव्यस्य
कण्ठितव्ययोः
कण्ठितव्यानाम्
सप्तमी
कण्ठितव्ये
कण्ठितव्ययोः
कण्ठितव्येषु


अन्याः