कण्टकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्टकिता
कण्टकिते
कण्टकिताः
सम्बोधन
कण्टकिते
कण्टकिते
कण्टकिताः
द्वितीया
कण्टकिताम्
कण्टकिते
कण्टकिताः
तृतीया
कण्टकितया
कण्टकिताभ्याम्
कण्टकिताभिः
चतुर्थी
कण्टकितायै
कण्टकिताभ्याम्
कण्टकिताभ्यः
पञ्चमी
कण्टकितायाः
कण्टकिताभ्याम्
कण्टकिताभ्यः
षष्ठी
कण्टकितायाः
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकितायाम्
कण्टकितयोः
कण्टकितासु
 
एक
द्वि
बहु
प्रथमा
कण्टकिता
कण्टकिते
कण्टकिताः
सम्बोधन
कण्टकिते
कण्टकिते
कण्टकिताः
द्वितीया
कण्टकिताम्
कण्टकिते
कण्टकिताः
तृतीया
कण्टकितया
कण्टकिताभ्याम्
कण्टकिताभिः
चतुर्थी
कण्टकितायै
कण्टकिताभ्याम्
कण्टकिताभ्यः
पञ्चमी
कण्टकितायाः
कण्टकिताभ्याम्
कण्टकिताभ्यः
षष्ठी
कण्टकितायाः
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकितायाम्
कण्टकितयोः
कण्टकितासु


अन्याः