कड्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कड्ड्यः
कड्ड्यौ
कड्ड्याः
सम्बोधन
कड्ड्य
कड्ड्यौ
कड्ड्याः
द्वितीया
कड्ड्यम्
कड्ड्यौ
कड्ड्यान्
तृतीया
कड्ड्येन
कड्ड्याभ्याम्
कड्ड्यैः
चतुर्थी
कड्ड्याय
कड्ड्याभ्याम्
कड्ड्येभ्यः
पञ्चमी
कड्ड्यात् / कड्ड्याद्
कड्ड्याभ्याम्
कड्ड्येभ्यः
षष्ठी
कड्ड्यस्य
कड्ड्ययोः
कड्ड्यानाम्
सप्तमी
कड्ड्ये
कड्ड्ययोः
कड्ड्येषु
 
एक
द्वि
बहु
प्रथमा
कड्ड्यः
कड्ड्यौ
कड्ड्याः
सम्बोधन
कड्ड्य
कड्ड्यौ
कड्ड्याः
द्वितीया
कड्ड्यम्
कड्ड्यौ
कड्ड्यान्
तृतीया
कड्ड्येन
कड्ड्याभ्याम्
कड्ड्यैः
चतुर्थी
कड्ड्याय
कड्ड्याभ्याम्
कड्ड्येभ्यः
पञ्चमी
कड्ड्यात् / कड्ड्याद्
कड्ड्याभ्याम्
कड्ड्येभ्यः
षष्ठी
कड्ड्यस्य
कड्ड्ययोः
कड्ड्यानाम्
सप्तमी
कड्ड्ये
कड्ड्ययोः
कड्ड्येषु


अन्याः