कडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडनीयः
कडनीयौ
कडनीयाः
सम्बोधन
कडनीय
कडनीयौ
कडनीयाः
द्वितीया
कडनीयम्
कडनीयौ
कडनीयान्
तृतीया
कडनीयेन
कडनीयाभ्याम्
कडनीयैः
चतुर्थी
कडनीयाय
कडनीयाभ्याम्
कडनीयेभ्यः
पञ्चमी
कडनीयात् / कडनीयाद्
कडनीयाभ्याम्
कडनीयेभ्यः
षष्ठी
कडनीयस्य
कडनीययोः
कडनीयानाम्
सप्तमी
कडनीये
कडनीययोः
कडनीयेषु
 
एक
द्वि
बहु
प्रथमा
कडनीयः
कडनीयौ
कडनीयाः
सम्बोधन
कडनीय
कडनीयौ
कडनीयाः
द्वितीया
कडनीयम्
कडनीयौ
कडनीयान्
तृतीया
कडनीयेन
कडनीयाभ्याम्
कडनीयैः
चतुर्थी
कडनीयाय
कडनीयाभ्याम्
कडनीयेभ्यः
पञ्चमी
कडनीयात् / कडनीयाद्
कडनीयाभ्याम्
कडनीयेभ्यः
षष्ठी
कडनीयस्य
कडनीययोः
कडनीयानाम्
सप्तमी
कडनीये
कडनीययोः
कडनीयेषु


अन्याः