कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्च्यते
चाकञ्च्येते
चाकञ्च्यन्ते
मध्यम
चाकञ्च्यसे
चाकञ्च्येथे
चाकञ्च्यध्वे
उत्तम
चाकञ्च्ये
चाकञ्च्यावहे
चाकञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
चाकञ्चाञ्चक्राते / चाकञ्चांचक्राते / चाकञ्चाम्बभूवाते / चाकञ्चांबभूवाते / चाकञ्चामासाते
चाकञ्चाञ्चक्रिरे / चाकञ्चांचक्रिरे / चाकञ्चाम्बभूविरे / चाकञ्चांबभूविरे / चाकञ्चामासिरे
मध्यम
चाकञ्चाञ्चकृषे / चाकञ्चांचकृषे / चाकञ्चाम्बभूविषे / चाकञ्चांबभूविषे / चाकञ्चामासिषे
चाकञ्चाञ्चक्राथे / चाकञ्चांचक्राथे / चाकञ्चाम्बभूवाथे / चाकञ्चांबभूवाथे / चाकञ्चामासाथे
चाकञ्चाञ्चकृढ्वे / चाकञ्चांचकृढ्वे / चाकञ्चाम्बभूविध्वे / चाकञ्चांबभूविध्वे / चाकञ्चाम्बभूविढ्वे / चाकञ्चांबभूविढ्वे / चाकञ्चामासिध्वे
उत्तम
चाकञ्चाञ्चक्रे / चाकञ्चांचक्रे / चाकञ्चाम्बभूवे / चाकञ्चांबभूवे / चाकञ्चामाहे
चाकञ्चाञ्चकृवहे / चाकञ्चांचकृवहे / चाकञ्चाम्बभूविवहे / चाकञ्चांबभूविवहे / चाकञ्चामासिवहे
चाकञ्चाञ्चकृमहे / चाकञ्चांचकृमहे / चाकञ्चाम्बभूविमहे / चाकञ्चांबभूविमहे / चाकञ्चामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चिता
चाकञ्चितारौ
चाकञ्चितारः
मध्यम
चाकञ्चितासे
चाकञ्चितासाथे
चाकञ्चिताध्वे
उत्तम
चाकञ्चिताहे
चाकञ्चितास्वहे
चाकञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चिष्यते
चाकञ्चिष्येते
चाकञ्चिष्यन्ते
मध्यम
चाकञ्चिष्यसे
चाकञ्चिष्येथे
चाकञ्चिष्यध्वे
उत्तम
चाकञ्चिष्ये
चाकञ्चिष्यावहे
चाकञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्च्यताम्
चाकञ्च्येताम्
चाकञ्च्यन्ताम्
मध्यम
चाकञ्च्यस्व
चाकञ्च्येथाम्
चाकञ्च्यध्वम्
उत्तम
चाकञ्च्यै
चाकञ्च्यावहै
चाकञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्च्यत
अचाकञ्च्येताम्
अचाकञ्च्यन्त
मध्यम
अचाकञ्च्यथाः
अचाकञ्च्येथाम्
अचाकञ्च्यध्वम्
उत्तम
अचाकञ्च्ये
अचाकञ्च्यावहि
अचाकञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्च्येत
चाकञ्च्येयाताम्
चाकञ्च्येरन्
मध्यम
चाकञ्च्येथाः
चाकञ्च्येयाथाम्
चाकञ्च्येध्वम्
उत्तम
चाकञ्च्येय
चाकञ्च्येवहि
चाकञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चिषीष्ट
चाकञ्चिषीयास्ताम्
चाकञ्चिषीरन्
मध्यम
चाकञ्चिषीष्ठाः
चाकञ्चिषीयास्थाम्
चाकञ्चिषीध्वम्
उत्तम
चाकञ्चिषीय
चाकञ्चिषीवहि
चाकञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्चि
अचाकञ्चिषाताम्
अचाकञ्चिषत
मध्यम
अचाकञ्चिष्ठाः
अचाकञ्चिषाथाम्
अचाकञ्चिढ्वम्
उत्तम
अचाकञ्चिषि
अचाकञ्चिष्वहि
अचाकञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्चिष्यत
अचाकञ्चिष्येताम्
अचाकञ्चिष्यन्त
मध्यम
अचाकञ्चिष्यथाः
अचाकञ्चिष्येथाम्
अचाकञ्चिष्यध्वम्
उत्तम
अचाकञ्चिष्ये
अचाकञ्चिष्यावहि
अचाकञ्चिष्यामहि