कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयति
कञ्चयतः
कञ्चयन्ति
मध्यम
कञ्चयसि
कञ्चयथः
कञ्चयथ
उत्तम
कञ्चयामि
कञ्चयावः
कञ्चयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयते
कञ्चयेते
कञ्चयन्ते
मध्यम
कञ्चयसे
कञ्चयेथे
कञ्चयध्वे
उत्तम
कञ्चये
कञ्चयावहे
कञ्चयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रतुः / कञ्चयांचक्रतुः / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्रुः / कञ्चयांचक्रुः / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
मध्यम
कञ्चयाञ्चकर्थ / कञ्चयांचकर्थ / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चक्रथुः / कञ्चयांचक्रथुः / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चक्र / कञ्चयांचक्र / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
उत्तम
कञ्चयाञ्चकर / कञ्चयांचकर / कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृव / कञ्चयांचकृव / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृम / कञ्चयांचकृम / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
मध्यम
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
उत्तम
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयिता
कञ्चयितारौ
कञ्चयितारः
मध्यम
कञ्चयितासि
कञ्चयितास्थः
कञ्चयितास्थ
उत्तम
कञ्चयितास्मि
कञ्चयितास्वः
कञ्चयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयिता
कञ्चयितारौ
कञ्चयितारः
मध्यम
कञ्चयितासे
कञ्चयितासाथे
कञ्चयिताध्वे
उत्तम
कञ्चयिताहे
कञ्चयितास्वहे
कञ्चयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयिष्यति
कञ्चयिष्यतः
कञ्चयिष्यन्ति
मध्यम
कञ्चयिष्यसि
कञ्चयिष्यथः
कञ्चयिष्यथ
उत्तम
कञ्चयिष्यामि
कञ्चयिष्यावः
कञ्चयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयिष्यते
कञ्चयिष्येते
कञ्चयिष्यन्ते
मध्यम
कञ्चयिष्यसे
कञ्चयिष्येथे
कञ्चयिष्यध्वे
उत्तम
कञ्चयिष्ये
कञ्चयिष्यावहे
कञ्चयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयतात् / कञ्चयताद् / कञ्चयतु
कञ्चयताम्
कञ्चयन्तु
मध्यम
कञ्चयतात् / कञ्चयताद् / कञ्चय
कञ्चयतम्
कञ्चयत
उत्तम
कञ्चयानि
कञ्चयाव
कञ्चयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयताम्
कञ्चयेताम्
कञ्चयन्ताम्
मध्यम
कञ्चयस्व
कञ्चयेथाम्
कञ्चयध्वम्
उत्तम
कञ्चयै
कञ्चयावहै
कञ्चयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चयत् / अकञ्चयद्
अकञ्चयताम्
अकञ्चयन्
मध्यम
अकञ्चयः
अकञ्चयतम्
अकञ्चयत
उत्तम
अकञ्चयम्
अकञ्चयाव
अकञ्चयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चयत
अकञ्चयेताम्
अकञ्चयन्त
मध्यम
अकञ्चयथाः
अकञ्चयेथाम्
अकञ्चयध्वम्
उत्तम
अकञ्चये
अकञ्चयावहि
अकञ्चयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयेत् / कञ्चयेद्
कञ्चयेताम्
कञ्चयेयुः
मध्यम
कञ्चयेः
कञ्चयेतम्
कञ्चयेत
उत्तम
कञ्चयेयम्
कञ्चयेव
कञ्चयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयेत
कञ्चयेयाताम्
कञ्चयेरन्
मध्यम
कञ्चयेथाः
कञ्चयेयाथाम्
कञ्चयेध्वम्
उत्तम
कञ्चयेय
कञ्चयेवहि
कञ्चयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कञ्च्यात् / कञ्च्याद्
कञ्च्यास्ताम्
कञ्च्यासुः
मध्यम
कञ्च्याः
कञ्च्यास्तम्
कञ्च्यास्त
उत्तम
कञ्च्यासम्
कञ्च्यास्व
कञ्च्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कञ्चयिषीष्ट
कञ्चयिषीयास्ताम्
कञ्चयिषीरन्
मध्यम
कञ्चयिषीष्ठाः
कञ्चयिषीयास्थाम्
कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
उत्तम
कञ्चयिषीय
कञ्चयिषीवहि
कञ्चयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकञ्चत् / अचकञ्चद्
अचकञ्चताम्
अचकञ्चन्
मध्यम
अचकञ्चः
अचकञ्चतम्
अचकञ्चत
उत्तम
अचकञ्चम्
अचकञ्चाव
अचकञ्चाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकञ्चत
अचकञ्चेताम्
अचकञ्चन्त
मध्यम
अचकञ्चथाः
अचकञ्चेथाम्
अचकञ्चध्वम्
उत्तम
अचकञ्चे
अचकञ्चावहि
अचकञ्चामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चयिष्यत् / अकञ्चयिष्यद्
अकञ्चयिष्यताम्
अकञ्चयिष्यन्
मध्यम
अकञ्चयिष्यः
अकञ्चयिष्यतम्
अकञ्चयिष्यत
उत्तम
अकञ्चयिष्यम्
अकञ्चयिष्याव
अकञ्चयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चयिष्यत
अकञ्चयिष्येताम्
अकञ्चयिष्यन्त
मध्यम
अकञ्चयिष्यथाः
अकञ्चयिष्येथाम्
अकञ्चयिष्यध्वम्
उत्तम
अकञ्चयिष्ये
अकञ्चयिष्यावहि
अकञ्चयिष्यामहि