कञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चितव्यः
कञ्चितव्यौ
कञ्चितव्याः
सम्बोधन
कञ्चितव्य
कञ्चितव्यौ
कञ्चितव्याः
द्वितीया
कञ्चितव्यम्
कञ्चितव्यौ
कञ्चितव्यान्
तृतीया
कञ्चितव्येन
कञ्चितव्याभ्याम्
कञ्चितव्यैः
चतुर्थी
कञ्चितव्याय
कञ्चितव्याभ्याम्
कञ्चितव्येभ्यः
पञ्चमी
कञ्चितव्यात् / कञ्चितव्याद्
कञ्चितव्याभ्याम्
कञ्चितव्येभ्यः
षष्ठी
कञ्चितव्यस्य
कञ्चितव्ययोः
कञ्चितव्यानाम्
सप्तमी
कञ्चितव्ये
कञ्चितव्ययोः
कञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
कञ्चितव्यः
कञ्चितव्यौ
कञ्चितव्याः
सम्बोधन
कञ्चितव्य
कञ्चितव्यौ
कञ्चितव्याः
द्वितीया
कञ्चितव्यम्
कञ्चितव्यौ
कञ्चितव्यान्
तृतीया
कञ्चितव्येन
कञ्चितव्याभ्याम्
कञ्चितव्यैः
चतुर्थी
कञ्चितव्याय
कञ्चितव्याभ्याम्
कञ्चितव्येभ्यः
पञ्चमी
कञ्चितव्यात् / कञ्चितव्याद्
कञ्चितव्याभ्याम्
कञ्चितव्येभ्यः
षष्ठी
कञ्चितव्यस्य
कञ्चितव्ययोः
कञ्चितव्यानाम्
सप्तमी
कञ्चितव्ये
कञ्चितव्ययोः
कञ्चितव्येषु


अन्याः