कञ्चमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चमाना
कञ्चमाने
कञ्चमानाः
सम्बोधन
कञ्चमाने
कञ्चमाने
कञ्चमानाः
द्वितीया
कञ्चमानाम्
कञ्चमाने
कञ्चमानाः
तृतीया
कञ्चमानया
कञ्चमानाभ्याम्
कञ्चमानाभिः
चतुर्थी
कञ्चमानायै
कञ्चमानाभ्याम्
कञ्चमानाभ्यः
पञ्चमी
कञ्चमानायाः
कञ्चमानाभ्याम्
कञ्चमानाभ्यः
षष्ठी
कञ्चमानायाः
कञ्चमानयोः
कञ्चमानानाम्
सप्तमी
कञ्चमानायाम्
कञ्चमानयोः
कञ्चमानासु
 
एक
द्वि
बहु
प्रथमा
कञ्चमाना
कञ्चमाने
कञ्चमानाः
सम्बोधन
कञ्चमाने
कञ्चमाने
कञ्चमानाः
द्वितीया
कञ्चमानाम्
कञ्चमाने
कञ्चमानाः
तृतीया
कञ्चमानया
कञ्चमानाभ्याम्
कञ्चमानाभिः
चतुर्थी
कञ्चमानायै
कञ्चमानाभ्याम्
कञ्चमानाभ्यः
पञ्चमी
कञ्चमानायाः
कञ्चमानाभ्याम्
कञ्चमानाभ्यः
षष्ठी
कञ्चमानायाः
कञ्चमानयोः
कञ्चमानानाम्
सप्तमी
कञ्चमानायाम्
कञ्चमानयोः
कञ्चमानासु


अन्याः